A 434-10 Agnikuṇḍapādasthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 434/10
Title: Agnikuṇḍapādasthāpanavidhi
Dimensions: 28.4 x 10.7 cm x 63 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/520
Remarks:


Reel No. A 434-10 Inventory No.: 1266

Title Agnikuṇḍapādasthāpanavidhi

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.4 x.10.7 cm

Folios 63

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/520

Manuscript Features

Excerpts

Beginning

❖ tato divasādikrameṇa agnikuṇḍapādasthāpanavidhiḥ ||    ||

(vidhithveṃ mālakovasape) ||     ||

yajamānapuṇyabhājanaṃ || adyādi || vākya(!) || mānavagotrayajamānaśrī2viśvalakṣmīdevyā śrī2brahmāyaṇīdevyā jīrṇṇoddhāraprāsādoparisuvarṇṇakalaśadhvajāvarohanabhairavāgnisahasrāhutiyajñakuṇḍapādasthāpanakalaśārccanavalyā[[rccana(!) ka[r]tuṃ puṇyabhājanaṃ samarppayāmi ||

śrī

saṃva[r]ttāmaṇḍalānte kramapadanihitānandaśaktisubhīmā,

sṛṣṭiṃ nyāyacatuṣkaṃ, akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ |

catvāro(!) pañcako nyaṃ punar api caturaṃ tat tato maṇḍaleṇa(!),

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||     || (fol. 1v1–2r1)

End

kvāvvā(!)śaḥ kva samīraṇa(!) kva dahanaḥ kvāpaḥ kva viśvambharā

kva brahmā kva janārddanaḥ kva bhujagaḥ kva indu(!) kvadevāsuraḥ

kalpāntārarabhaṭair nnaṭaḥ pramuditaḥ śrīsiddhiyāgeśvaraḥ

krīḍānāṭakanāyako vijayate devo mahābhairavaḥ ||     ||     ||

pūrṇṇacandranibhaṃ śubhraṃ, darppaṇaṃ śakradarppahā |

ātmabindudharaṃ yasya saṃpradāya jayāya ca ||      ||

ko(!)mārīvisarjanaṃ || thāyasacchoya ||      || sākṣithāya || vākya ||       || (fol. 63v1–6)

Colophon

iti-agnikuṇḍapādasthāpanavidhiḥ samāptaḥ ||       || śubha(!) || (fol. 63v6–7)

Microfilm Details

Reel No. A 434/10

Date of Filming 23-10-1972

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-07-2009

Bibliography